Original

ततो जयो महाराज कृतवर्मा च सात्त्वतः ।काम्बोजश्च श्रुतायुश्च धनंजयमवारयन् ॥ ३६ ॥

Segmented

ततो जयो महा-राज कृतवर्मा च सात्वतः काम्बोजः च श्रुतायुः च धनंजयम् अवारयन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
जयो जय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s
काम्बोजः काम्बोज pos=n,g=m,c=1,n=s
pos=i
श्रुतायुः श्रुतायु pos=n,g=m,c=1,n=s
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अवारयन् वारय् pos=v,p=3,n=p,l=lan