Original

संजय उवाच ।एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः ।त्वरायुक्तो महाबाहुस्तत्सैन्यं समुपाद्रवत् ॥ ३४ ॥

Segmented

संजय उवाच एवम् ब्रुवाणो बीभत्सुः जयद्रथ-वध-उत्सुकः त्वरा-युक्तः महा-बाहुः तत् सैन्यम् समुपाद्रवत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ब्रुवाणो ब्रू pos=va,g=m,c=1,n=s,f=part
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
जयद्रथ जयद्रथ pos=n,comp=y
वध वध pos=n,comp=y
उत्सुकः उत्सुक pos=a,g=m,c=1,n=s
त्वरा त्वरा pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan