Original

अर्जुन उवाच ।गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते ।न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत् ॥ ३३ ॥

Segmented

अर्जुन उवाच गुरुः भवान् न मे शत्रुः शिष्यः पुत्र-समः ऽस्मि ते

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गुरुः गुरु pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s