Original

ततोऽब्रवीत्स्मयन्द्रोणः क्वेदं पाण्डव गम्यते ।ननु नाम रणे शत्रुमजित्वा न निवर्तसे ॥ ३२ ॥

Segmented

ततो ऽब्रवीत् स्मयन् द्रोणः क्व इदम् पाण्डव गम्यते ननु नाम रणे शत्रुम् अजित्वा न निवर्तसे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्मयन् स्मि pos=va,g=m,c=1,n=s,f=part
द्रोणः द्रोण pos=n,g=m,c=1,n=s
क्व क्व pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
गम्यते गम् pos=v,p=3,n=s,l=lat
ननु ननु pos=i
नाम नाम pos=i
रणे रण pos=n,g=m,c=7,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
अजित्वा अजित्वा pos=i
pos=i
निवर्तसे निवृत् pos=v,p=2,n=s,l=lat