Original

ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजः ।परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान् ॥ ३१ ॥

Segmented

ततः प्रदक्षिणम् कृत्वा द्रोणम् प्रायात् महा-भुजः परिवृत्तः च बीभत्सुः अगच्छद् विसृजञ् शरान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
परिवृत्तः परिवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
अगच्छद् गम् pos=v,p=3,n=s,l=lan
विसृजञ् विसृज् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p