Original

द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम् ।पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशव ॥ ३० ॥

Segmented

द्रोणम् उत्सृज्य गच्छामः कृत्यम् एतत् महत्तरम् पार्थः च अपि अब्रवीत् कृष्णम् यथेष्टम् इति केशव

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
गच्छामः गम् pos=v,p=1,n=p,l=lat
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
महत्तरम् महत्तर pos=a,g=n,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
इति इति pos=i
केशव केशव pos=n,g=m,c=8,n=s