Original

ततोऽब्रवीद्वासुदेवो धनंजयमिदं वचः ।पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत् ॥ २९ ॥

Segmented

ततो ऽब्रवीद् वासुदेवो धनंजयम् इदम् वचः पार्थ पार्थ महा-बाहो न नः काल-अत्ययः भवेत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
काल काल pos=n,comp=y
अत्ययः अत्यय pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin