Original

तद्दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा ।वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत् ॥ २८ ॥

Segmented

तद् दृष्ट्वा तादृशम् युद्धम् द्रोण-पाण्डवयोः तदा वासुदेवो महा-बुद्धिः कार्यवत्-ताम् अचिन्तयत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तादृशम् तादृश pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
द्रोण द्रोण pos=n,comp=y
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
तदा तदा pos=i
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
कार्यवत् कार्यवत् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan