Original

तेऽभ्ययुः समरे राजन्वासुदेवधनंजयौ ।द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः ॥ २७ ॥

Segmented

ते ऽभ्ययुः समरे राजन् वासुदेव-धनंजयौ द्रोण-सृष्टाः सु बहवः कङ्क-पत्त्र-परिच्छदाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽभ्ययुः अभिया pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d
द्रोण द्रोण pos=n,comp=y
सृष्टाः सृज् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
बहवः बहु pos=a,g=m,c=1,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
परिच्छदाः परिच्छद pos=n,g=m,c=1,n=p