Original

प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान् ।मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् ॥ २६ ॥

Segmented

प्रसक्तान् पततो ऽद्राक्ष्म भारद्वाजस्य सायकान् मण्डलीकृतम् एव अस्य धनुः च अदृश्यत अद्भुतम्

Analysis

Word Lemma Parse
प्रसक्तान् प्रसञ्ज् pos=va,g=m,c=2,n=p,f=part
पततो पत् pos=va,g=m,c=2,n=p,f=part
ऽद्राक्ष्म दृश् pos=v,p=1,n=p,l=lun
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
सायकान् सायक pos=n,g=m,c=2,n=p
मण्डलीकृतम् मण्डलीकृ pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
pos=i
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s