Original

द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत् ।अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः ॥ २४ ॥

Segmented

द्रोणः तु पञ्चभिः बाणैः वासुदेवम् अताडयत् अर्जुनम् च त्रिसप्तत्या ध्वजम् च अस्य त्रिभिः शरैः

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p