Original

स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः ।धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः ॥ २३ ॥

Segmented

स विह्वल्-सर्व-अङ्गः क्षिति-कम्पे यथा अचलः धैर्यम् आलम्ब्य बीभत्सुः द्रोणम् विव्याध पत्रिभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विह्वल् विह्वल् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
क्षिति क्षिति pos=n,comp=y
कम्पे कम्प pos=n,g=m,c=7,n=s
यथा यथा pos=i
अचलः अचल pos=n,g=m,c=1,n=s
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p