Original

अथात्यर्थविसृष्टेन द्विषतामसुभोजिना ।आजघ्ने वक्षसि द्रोणो नाराचेन धनंजयम् ॥ २२ ॥

Segmented

अथ अत्यर्थ-विसृष्टेन द्विषताम् असु-भोजिना आजघ्ने वक्षसि द्रोणो नाराचेन धनंजयम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अत्यर्थ अत्यर्थ pos=a,comp=y
विसृष्टेन विसृज् pos=va,g=m,c=3,n=s,f=part
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
असु असु pos=n,comp=y
भोजिना भोजिन् pos=a,g=m,c=3,n=s
आजघ्ने आहन् pos=v,p=3,n=s,l=lit
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s