Original

तं पाण्डवादित्यशरांशुजालं कुरुप्रवीरान्युधि निष्टपन्तम् ।स द्रोणमेघः शरवर्षवेगैः प्राच्छादयन्मेघ इवार्करश्मीन् ॥ २१ ॥

Segmented

तम् पाण्डव-आदित्य-शर-अंशु-जालम् कुरु-प्रवीरान् युधि निष्टपन्तम् स द्रोण-मेघः शर-वर्ष-वेगैः प्राच्छादयत् मेघः इव अर्क-रश्मीन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
शर शर pos=n,comp=y
अंशु अंशु pos=n,comp=y
जालम् जाल pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
निष्टपन्तम् निष्टप् pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
प्राच्छादयत् प्रच्छादय् pos=v,p=3,n=s,l=lan
मेघः मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
अर्क अर्क pos=n,comp=y
रश्मीन् रश्मि pos=n,g=m,c=2,n=p