Original

रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः ।युगान्तादित्यरश्म्याभैः पाण्डवास्तशरैर्हताः ॥ २० ॥

Segmented

रथ-अश्व-द्विप-पत्ति-ओघाः सलिल-ओघाः इव अद्भुताः युग-अन्त-आदित्य-रश्मि-आभैः पाण्डवास्तशरैः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
द्विप द्विप pos=n,comp=y
पत्ति पत्ति pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
सलिल सलिल pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
इव इव pos=i
अद्भुताः अद्भुत pos=a,g=m,c=1,n=p
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
आभैः आभ pos=a,g=n,c=3,n=p
पाण्डवास्तशरैः हन् pos=va,g=m,c=1,n=p,f=part