Original

स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् ।कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् ॥ २ ॥

Segmented

स तु द्रोणम् समासाद्य व्यूहस्य प्रमुखे स्थितम् कृताञ्जलिः इदम् वाक्यम् कृष्णस्य अनुमते ऽब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan