Original

पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः ।हंसा हिमवतः पृष्ठे वारिविप्रहता इव ॥ १९ ॥

Segmented

पेतुः अश्व-सहस्राणि प्रहतानि अर्जुन-इषुभिः हंसा हिमवतः पृष्ठे वारि-विप्रहताः इव

Analysis

Word Lemma Parse
पेतुः पत् pos=v,p=3,n=p,l=lit
अश्व अश्व pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रहतानि प्रहन् pos=va,g=n,c=1,n=p,f=part
अर्जुन अर्जुन pos=n,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
हंसा हंस pos=n,g=m,c=1,n=p
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
वारि वारि pos=n,comp=y
विप्रहताः विप्रहन् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i