Original

चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः ।तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम् ॥ १८ ॥

Segmented

चूर्णित-आक्षिप्त-दग्धानाम् वज्र-अनिल-हुताशनैः तुल्य-रूपाः गजाः पेतुः गिरि-अग्र-अम्बुद-वेश्मनाम्

Analysis

Word Lemma Parse
चूर्णित चूर्णय् pos=va,comp=y,f=part
आक्षिप्त आक्षिप् pos=va,comp=y,f=part
दग्धानाम् दह् pos=va,g=m,c=6,n=p,f=part
वज्र वज्र pos=n,comp=y
अनिल अनिल pos=n,comp=y
हुताशनैः हुताशन pos=n,g=m,c=3,n=p
तुल्य तुल्य pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
गजाः गज pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
गिरि गिरि pos=n,comp=y
अग्र अग्र pos=n,comp=y
अम्बुद अम्बुद pos=n,comp=y
वेश्मनाम् वेश्मन् pos=n,g=n,c=6,n=p