Original

विद्रुताश्च रणे पेतुः संछिन्नायुधजीविताः ।रथिनो रथमुख्येभ्यः सहयाः शरपीडिताः ॥ १७ ॥

Segmented

विद्रुताः च रणे पेतुः संछिन्न-आयुध-जीविताः रथिनो रथ-मुख्येभ्यः स हयाः शर-पीडिताः

Analysis

Word Lemma Parse
विद्रुताः विद्रु pos=va,g=m,c=1,n=p,f=part
pos=i
रणे रण pos=n,g=m,c=7,n=s
पेतुः पत् pos=v,p=3,n=p,l=lit
संछिन्न संछिद् pos=va,comp=y,f=part
आयुध आयुध pos=n,comp=y
जीविताः जीवित pos=n,g=m,c=1,n=p
रथिनो रथिन् pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
मुख्येभ्यः मुख्य pos=a,g=m,c=5,n=p
pos=i
हयाः हय pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part