Original

तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना ।मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः ॥ १६ ॥

Segmented

तैः सम्यग् अस्तैः बलिना कृतिना चित्र-योधिना मनुष्य-वाजि-मातङ्गाः विद्धाः पेतुः गतासवः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
सम्यग् सम्यक् pos=i
अस्तैः अस् pos=va,g=m,c=3,n=p,f=part
बलिना बलिन् pos=a,g=m,c=3,n=s
कृतिना कृतिन् pos=a,g=m,c=3,n=s
चित्र चित्र pos=a,comp=y
योधिना योधिन् pos=a,g=m,c=3,n=s
मनुष्य मनुष्य pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
मातङ्गाः मातंग pos=n,g=m,c=1,n=p
विद्धाः व्यध् pos=va,g=m,c=1,n=p,f=part
पेतुः पत् pos=v,p=3,n=p,l=lit
गतासवः गतासु pos=a,g=m,c=1,n=p