Original

पुनः सप्त शतानन्यान्सहस्रं चानिवर्तिनाम् ।चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम् ॥ १५ ॥

Segmented

पुनः सप्त शतान् अन्यान् सहस्रम् च अनिवर्तिन् चिक्षेप अयुतशस् च अन्यान् ते ऽघ्नन् द्रोणस्य ताम् चमूम्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
सप्त सप्तन् pos=n,g=m,c=2,n=p
शतान् शत pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
pos=i
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=6,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
अयुतशस् अयुतशस् pos=i
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽघ्नन् हन् pos=v,p=3,n=p,l=lan
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s