Original

एतस्मिन्नन्तरे पार्थः सज्जं कृत्वा महद्धनुः ।विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरम् ।मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम् ॥ १४ ॥

Segmented

एतस्मिन्न् अन्तरे पार्थः सज्जम् कृत्वा महद् धनुः विशेषयिष्यन्न् आचार्यम् सर्व-अस्त्र-विदुषाम् वरम् मुमोच षः-शतान् बाणान् गृहीत्वा एकम् इव द्रुतम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
सज्जम् सज्ज pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
विशेषयिष्यन्न् विशेषय् pos=va,g=m,c=1,n=s,f=part
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
षः षष् pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
गृहीत्वा ग्रह् pos=vi
एकम् एक pos=n,g=m,c=2,n=s
इव इव pos=i
द्रुतम् द्रुतम् pos=i