Original

विव्याध च हयानस्य ध्वजं सारथिमेव च ।अर्जुनं च शरैर्वीरं स्मयमानोऽभ्यवाकिरत् ॥ १३ ॥

Segmented

विव्याध च हयान् अस्य ध्वजम् सारथिम् एव च अर्जुनम् च शरैः वीरम् स्मयमानो ऽभ्यवाकिरत्

Analysis

Word Lemma Parse
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
हयान् हय pos=n,g=m,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
शरैः शर pos=n,g=m,c=3,n=p
वीरम् वीर pos=n,g=m,c=2,n=s
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
ऽभ्यवाकिरत् अभ्यवकृ pos=v,p=3,n=s,l=lan