Original

इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम् ।तस्य चिन्तयतस्त्वेवं फल्गुनस्य महात्मनः ।द्रोणः शरैरसंभ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् ॥ १२ ॥

Segmented

इयेष पाण्डवः तस्य बाणैः छेत्तुम् शरासनम् तस्य चिन्तयतः तु एवम् फल्गुनस्य महात्मनः

Analysis

Word Lemma Parse
इयेष इष् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
छेत्तुम् छिद् pos=vi
शरासनम् शरासन pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
चिन्तयतः चिन्तय् pos=va,g=m,c=6,n=s,f=part
तु तु pos=i
एवम् एवम् pos=i
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s