Original

तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ ।विषाग्निज्वलनप्रख्यैरिषुभिः कृष्णपाण्डवौ ॥ ११ ॥

Segmented

तस्य इषून् इषुभिः छित्त्वा द्रोणो विव्याध तौ उभौ विष-अग्नि-ज्वलन-प्रख्या इषुभिः कृष्ण-पाण्डवौ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
इषून् इषु pos=n,g=m,c=2,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
छित्त्वा छिद् pos=vi
द्रोणो द्रोण pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
विष विष pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
ज्वलन ज्वलन pos=n,comp=y
प्रख्या प्रख्या pos=n,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=2,n=d