Original

विव्याध च रणे द्रोणमनुमान्य विशां पते ।क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः ॥ १० ॥

Segmented

विव्याध च रणे द्रोणम् अनुमान्य विशाम् पते क्षत्र-धर्मम् समास्थाय नवभिः सायकैः पुनः

Analysis

Word Lemma Parse
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
रणे रण pos=n,g=m,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अनुमान्य अनुमानय् pos=vi
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
समास्थाय समास्था pos=vi
नवभिः नवन् pos=n,g=m,c=3,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i