Original

संजय उवाच ।दुःशासनबलं हत्वा सव्यसाची धनंजयः ।सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत् ॥ १ ॥

Segmented

संजय उवाच दुःशासन-बलम् हत्वा सव्यसाची धनंजयः सिन्धुराजम् परीप्सन् वै द्रोण-अनीकम् उपाद्रवत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुःशासन दुःशासन pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
सिन्धुराजम् सिन्धुराज pos=n,g=m,c=2,n=s
परीप्सन् परीप्स् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan