Original

भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम् ।स मुहूर्तं प्रतिभयो दारुणः समपद्यत ॥ ९ ॥

Segmented

भूः दिशः च अन्तरिक्षम् च शब्देन आसीत् समावृतम् स मुहूर्तम् प्रतिभयो दारुणः समपद्यत

Analysis

Word Lemma Parse
भूः भू pos=n,g=f,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
समावृतम् समावृ pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
प्रतिभयो प्रतिभय pos=a,g=m,c=1,n=s
दारुणः दारुण pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan