Original

ह्रादेन गजघण्टानां शङ्खानां निनदेन च ।ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् ॥ ८ ॥

Segmented

ह्रादेन गज-घण्टानाम् शङ्खानाम् निनदेन च ज्या-क्षेप-निनदैः च एव विरावेण च दन्तिनाम्

Analysis

Word Lemma Parse
ह्रादेन ह्राद pos=n,g=m,c=3,n=s
गज गज pos=n,comp=y
घण्टानाम् घण्टा pos=n,g=f,c=6,n=p
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
निनदेन निनद pos=n,g=m,c=3,n=s
pos=i
ज्या ज्या pos=n,comp=y
क्षेप क्षेप pos=n,comp=y
निनदैः निनद pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
विरावेण विराव pos=n,g=m,c=3,n=s
pos=i
दन्तिनाम् दन्तिन् pos=n,g=m,c=6,n=p