Original

स काञ्चनविचित्रेण कवचेन समावृतः ।जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः ॥ ६ ॥

Segmented

स काञ्चन-विचित्रेन कवचेन समावृतः जाम्बूनद-शिरस्त्राणः शूरः तीव्र-पराक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
काञ्चन काञ्चन pos=a,comp=y
विचित्रेन विचित्र pos=a,g=m,c=3,n=s
कवचेन कवच pos=n,g=m,c=3,n=s
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part
जाम्बूनद जाम्बूनद pos=n,comp=y
शिरस्त्राणः शिरस्त्राण pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
तीव्र तीव्र pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s