Original

ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम् ।दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात् ॥ ५ ॥

Segmented

ततस् ते सुतो राजन् दृष्ट्वा सैन्यम् तथागतम् दुःशासनो भृशम् क्रुद्धो युद्धाय अर्जुनम् अभ्ययात्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तथागतम् तथागत pos=a,g=n,c=2,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
युद्धाय युद्ध pos=n,g=n,c=4,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan