Original

ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः ।द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् ॥ ३२ ॥

Segmented

ततो दुःशासनः त्रस्तः सह अनीकः शर-अर्दितः द्रोणम् त्रातारम् आकाङ्क्षञ् शकट-व्यूहम् अभ्यगात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
त्रस्तः त्रस् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
अनीकः अनीक pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
आकाङ्क्षञ् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
शकट शकट pos=n,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun