Original

निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः ।अदृश्यत मही तत्र दारुणप्रतिदर्शना ॥ ३० ॥

Segmented

निहतैः वारणैः अश्वैः क्षत्रियैः च निपातितैः अदृश्यत मही तत्र दारुण-प्रतिदर्शना

Analysis

Word Lemma Parse
निहतैः निहन् pos=va,g=m,c=3,n=p,f=part
वारणैः वारण pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
pos=i
निपातितैः निपातय् pos=va,g=m,c=3,n=p,f=part
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
मही मही pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
दारुण दारुण pos=a,comp=y
प्रतिदर्शना प्रतिदर्शन pos=n,g=f,c=1,n=s