Original

संजय उवाच ।तथार्जुनेन संभग्ने तस्मिंस्तव बले तदा ।हतवीरे हतोत्साहे पलायनकृतक्षणे ॥ ३ ॥

Segmented

संजय उवाच तथा अर्जुनेन संभग्ने तस्मिन् ते बले तदा हत-वीरे हत-उत्साहे पलायन-कृत-क्षणे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
संभग्ने सम्भञ्ज् pos=va,g=n,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
बले बल pos=n,g=n,c=7,n=s
तदा तदा pos=i
हत हन् pos=va,comp=y,f=part
वीरे वीर pos=n,g=n,c=7,n=s
हत हन् pos=va,comp=y,f=part
उत्साहे उत्साह pos=n,g=n,c=7,n=s
पलायन पलायन pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
क्षणे क्षण pos=n,g=n,c=7,n=s