Original

वर्मचापशरैश्चैव व्यवकीर्णैस्ततस्ततः ।स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ॥ २९ ॥

Segmented

वर्म-चाप-शरैः च एव व्यवकीर्णैः ततस् ततस् स्रग्भिः आभरणैः वस्त्रैः पतितैः च महा-ध्वजैः

Analysis

Word Lemma Parse
वर्म वर्मन् pos=n,comp=y
चाप चाप pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
व्यवकीर्णैः व्यवकृ pos=va,g=m,c=3,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
स्रग्भिः स्रज् pos=n,g=,c=3,n=p
आभरणैः आभरण pos=n,g=n,c=3,n=p
वस्त्रैः वस्त्र pos=n,g=n,c=3,n=p
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
pos=i
महा महत् pos=a,comp=y
ध्वजैः ध्वज pos=n,g=m,c=3,n=p