Original

सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे ।अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥ २७ ॥

Segmented

स चापाः स अङ्गुलि-त्राणाः स खड्गाः स अङ्गदाः रणे अदृश्यन्त भुजाः छिन्नाः हेम-आभरण-भूषिताः

Analysis

Word Lemma Parse
pos=i
चापाः चाप pos=n,g=m,c=1,n=p
pos=i
अङ्गुलि अङ्गुलि pos=n,comp=y
त्राणाः त्राण pos=n,g=m,c=1,n=p
pos=i
खड्गाः खड्ग pos=n,g=m,c=1,n=p
pos=i
अङ्गदाः अङ्गद pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
भुजाः भुज pos=n,g=m,c=1,n=p
छिन्नाः छिद् pos=va,g=m,c=1,n=p,f=part
हेम हेमन् pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषिताः भूषय् pos=va,g=m,c=1,n=p,f=part