Original

अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः ।मुहूर्तान्निपतन्त्यन्ये वारणा वसुधातले ॥ २५ ॥

Segmented

अतिविद्धाः च नाराचैः वमन्तो रुधिरम् मुखैः मुहूर्तात् निपतन्ति अन्ये वारणा वसुधा-तले

Analysis

Word Lemma Parse
अतिविद्धाः अतिव्यध् pos=va,g=m,c=1,n=p,f=part
pos=i
नाराचैः नाराच pos=n,g=m,c=3,n=p
वमन्तो वम् pos=va,g=m,c=1,n=p,f=part
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
मुखैः मुख pos=n,g=n,c=3,n=p
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
निपतन्ति निपत् pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
वारणा वारण pos=n,g=m,c=1,n=p
वसुधा वसुधा pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s