Original

न संदधन्न चाप्यस्यन्न विमुञ्चन्न चोद्धरन् ।मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते ॥ २४ ॥

Segmented

न संदधत् न च अपि अस्यन् न विमुच् न च उद्धृ मण्डलेन एव धनुषा नृत्यन् पार्थः स्म दृश्यते

Analysis

Word Lemma Parse
pos=i
संदधत् संधा pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
अपि अपि pos=i
अस्यन् अस् pos=va,g=m,c=1,n=s,f=part
pos=i
विमुच् विमुच् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
उद्धृ उद्धृ pos=va,g=m,c=1,n=s,f=part
मण्डलेन मण्डल pos=n,g=n,c=3,n=s
एव एव pos=i
धनुषा धनुस् pos=n,g=n,c=3,n=s
नृत्यन् नृत् pos=va,g=m,c=1,n=s,f=part
पार्थः पार्थ pos=n,g=m,c=1,n=s
स्म स्म pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat