Original

मौर्वीं धनुर्ध्वजं चैव युगानीषास्तथैव च ।रथिनां कुट्टयामास भल्लैः संनतपर्वभिः ॥ २३ ॥

Segmented

मौर्वीम् धनुः ध्वजम् च एव युगान् ईषाः तथा एव च रथिनाम् कुट्टयामास भल्लैः संनत-पर्वभिः

Analysis

Word Lemma Parse
मौर्वीम् मौर्वी pos=n,g=f,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
युगान् युग pos=n,g=m,c=2,n=p
ईषाः ईषा pos=n,g=f,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
कुट्टयामास कुट्टय् pos=v,p=3,n=s,l=lit
भल्लैः भल्ल pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p