Original

केचिदेकेन बाणेन सुमुक्तेन पतत्रिणा ।द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले ॥ २२ ॥

Segmented

केचिद् एकेन बाणेन सु मुक्तेन पतत्रिणा द्वौ त्रयः च विनिर्भिन्ना निपेतुः धरणी-तले

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
एकेन एक pos=n,g=m,c=3,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
सु सु pos=i
मुक्तेन मुच् pos=va,g=m,c=3,n=s,f=part
पतत्रिणा पतत्रिन् pos=n,g=m,c=3,n=s
द्वौ द्वि pos=n,g=m,c=1,n=d
त्रयः त्रि pos=n,g=m,c=1,n=p
pos=i
विनिर्भिन्ना विनिर्भिद् pos=va,g=m,c=1,n=p,f=part
निपेतुः निपत् pos=v,p=3,n=p,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s