Original

सकुण्डलानां पततां शिरसां धरणीतले ।पद्मानामिव संघातैः पार्थश्चक्रे निवेदनम् ॥ २० ॥

Segmented

स कुण्डलानाम् पतताम् शिरसाम् धरणी-तले पद्मानाम् इव संघातैः पार्थः चक्रे निवेदनम्

Analysis

Word Lemma Parse
pos=i
कुण्डलानाम् कुण्डल pos=n,g=n,c=6,n=p
पतताम् पत् pos=va,g=n,c=6,n=p,f=part
शिरसाम् शिरस् pos=n,g=n,c=6,n=p
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
पद्मानाम् पद्म pos=n,g=m,c=6,n=p
इव इव pos=i
संघातैः संघात pos=n,g=m,c=3,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
निवेदनम् निवेदन pos=n,g=n,c=2,n=s