Original

आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः ।द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभयाः ॥ २ ॥

Segmented

आहोस्वित् शकट-व्यूहम् प्रविष्टा मोघ-निश्चयाः द्रोणम् आश्रित्य तिष्ठन्तः प्राकारम् अकुतोभयाः

Analysis

Word Lemma Parse
आहोस्वित् आहोस्वित् pos=i
शकट शकट pos=n,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
प्रविष्टा प्रविश् pos=va,g=m,c=1,n=p,f=part
मोघ मोघ pos=a,comp=y
निश्चयाः निश्चय pos=n,g=m,c=1,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
तिष्ठन्तः स्था pos=va,g=m,c=1,n=p,f=part
प्राकारम् प्राकार pos=n,g=m,c=2,n=s
अकुतोभयाः अकुतोभय pos=a,g=m,c=1,n=p