Original

आरावं परमं कृत्वा वध्यमानाः किरीटिना ।निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः ॥ १७ ॥

Segmented

आरावम् परमम् कृत्वा वध्यमानाः किरीटिना निपेतुः अनिशम् भूमौ छिन्न-पक्षाः इव अद्रयः

Analysis

Word Lemma Parse
आरावम् आराव pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
निपेतुः निपत् pos=v,p=3,n=p,l=lit
अनिशम् अनिशम् pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
छिन्न छिद् pos=va,comp=y,f=part
पक्षाः पक्ष pos=n,g=m,c=1,n=p
इव इव pos=i
अद्रयः अद्रि pos=n,g=m,c=1,n=p