Original

मन्दवेगतरा नागा बभूवुस्ते विचेतसः ।शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना ॥ १५ ॥

Segmented

मन्द-वेगतराः नागा बभूवुः ते विचेतसः शरैः आशीविष-स्पर्शैः निर्भिन्नाः सव्यसाचिना

Analysis

Word Lemma Parse
मन्द मन्द pos=a,comp=y
वेगतराः वेगतर pos=a,g=m,c=1,n=p
नागा नाग pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
स्पर्शैः स्पर्श pos=n,g=m,c=3,n=p
निर्भिन्नाः निर्भिद् pos=va,g=m,c=1,n=p,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s