Original

खुरशब्देन चाश्वानां नेमिघोषेण तेन च ।तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च ।देवदत्तस्य घोषेण गाण्डीवनिनदेन च ॥ १४ ॥

Segmented

खुर-शब्देन च अश्वानाम् नेमि-घोषेण तेन च तेन च उत्क्रुः-शब्देन ज्या-निनादेन तेन च देवदत्तस्य घोषेण गाण्डीव-निनदेन च

Analysis

Word Lemma Parse
खुर खुर pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
pos=i
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
नेमि नेमि pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
तेन तद् pos=n,g=m,c=3,n=s
pos=i
उत्क्रुः उत्क्रुश् pos=va,comp=y,f=part
शब्देन शब्द pos=n,g=m,c=3,n=s
ज्या ज्या pos=n,comp=y
निनादेन निनाद pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
देवदत्तस्य देवदत्त pos=n,g=m,c=6,n=s
घोषेण घोष pos=n,g=m,c=3,n=s
गाण्डीव गाण्डीव pos=n,comp=y
निनदेन निनद pos=n,g=m,c=3,n=s
pos=i