Original

काष्ठातीत इवादित्यः प्रतपन्युगसंक्षये ।ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः ॥ १३ ॥

Segmented

काष्ठा-अतीतः इव आदित्यः प्रतपन् युग-संक्षये ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः

Analysis

Word Lemma Parse
काष्ठा काष्ठा pos=n,comp=y
अतीतः अती pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
प्रतपन् प्रतप् pos=va,g=m,c=1,n=s,f=part
युग युग pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s