Original

महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम् ।किरीटी तद्गजानीकं प्राविशन्मकरो यथा ॥ १२ ॥

Segmented

महा-ऊर्मिणम् इव उद्धूतम् श्वसनेन महा-अर्णवम् किरीटी तद् गज-अनीकम् प्राविशत् मकरः यथा

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऊर्मिणम् ऊर्मिन् pos=a,g=m,c=2,n=s
इव इव pos=i
उद्धूतम् उद्धू pos=va,g=m,c=2,n=s,f=part
श्वसनेन श्वसन pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
मकरः मकर pos=n,g=m,c=1,n=s
यथा यथा pos=i