Original

सिंहनादेन महता नरसिंहो धनंजयः ।गजानीकममित्राणामभितो व्यधमच्छरैः ॥ ११ ॥

Segmented

सिंहनादेन महता नर-सिंहः धनंजयः गज-अनीकम् अमित्राणाम् अभितो व्यधमत् शरैः

Analysis

Word Lemma Parse
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
नर नर pos=n,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
अभितो अभितस् pos=i
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p