Original

तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् ।व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान् ॥ १० ॥

Segmented

तान् दृष्ट्वा पततः तूर्णम् अङ्कुशैः अभिचोदितान् व्यालम्ब-हस्तान् संरब्धान् स पक्षान् इव पर्वतान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पततः पत् pos=va,g=m,c=2,n=p,f=part
तूर्णम् तूर्णम् pos=i
अङ्कुशैः अङ्कुश pos=n,g=m,c=3,n=p
अभिचोदितान् अभिचोदय् pos=va,g=m,c=2,n=p,f=part
व्यालम्ब व्यालम्ब pos=a,comp=y
हस्तान् हस्त pos=n,g=m,c=2,n=p
संरब्धान् संरभ् pos=va,g=m,c=2,n=p,f=part
pos=i
पक्षान् पक्ष pos=n,g=m,c=2,n=p
इव इव pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p