Original

धृतराष्ट्र उवाच ।तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना ।के नु तत्र रणे वीराः प्रत्युदीयुर्धनंजयम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच तस्मिन् प्रभग्ने सैन्य-अग्रे वध्यमाने किरीटिना के नु तत्र रणे वीराः प्रत्युदीयुः धनंजयम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्रभग्ने प्रभञ्ज् pos=va,g=n,c=7,n=s,f=part
सैन्य सैन्य pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
वध्यमाने वध् pos=va,g=n,c=7,n=s,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
के pos=n,g=m,c=1,n=p
नु नु pos=i
तत्र तत्र pos=i
रणे रण pos=n,g=m,c=7,n=s
वीराः वीर pos=n,g=m,c=1,n=p
प्रत्युदीयुः प्रत्युदि pos=v,p=3,n=p,l=lit
धनंजयम् धनंजय pos=n,g=m,c=2,n=s